सुबन्तावली ?स्तोकनम्र

Roma

पुमान्एकद्विबहु
प्रथमास्तोकनम्रः स्तोकनम्रौ स्तोकनम्राः
सम्बोधनम्स्तोकनम्र स्तोकनम्रौ स्तोकनम्राः
द्वितीयास्तोकनम्रम् स्तोकनम्रौ स्तोकनम्रान्
तृतीयास्तोकनम्रेण स्तोकनम्राभ्याम् स्तोकनम्रैः स्तोकनम्रेभिः
चतुर्थीस्तोकनम्राय स्तोकनम्राभ्याम् स्तोकनम्रेभ्यः
पञ्चमीस्तोकनम्रात् स्तोकनम्राभ्याम् स्तोकनम्रेभ्यः
षष्ठीस्तोकनम्रस्य स्तोकनम्रयोः स्तोकनम्राणाम्
सप्तमीस्तोकनम्रे स्तोकनम्रयोः स्तोकनम्रेषु

समास स्तोकनम्र

अव्यय ॰स्तोकनम्रम् ॰स्तोकनम्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria