सुबन्तावली ?स्तोकावशेषप्राणा

Roma

स्त्रीएकद्विबहु
प्रथमास्तोकावशेषप्राणा स्तोकावशेषप्राणे स्तोकावशेषप्राणाः
सम्बोधनम्स्तोकावशेषप्राणे स्तोकावशेषप्राणे स्तोकावशेषप्राणाः
द्वितीयास्तोकावशेषप्राणाम् स्तोकावशेषप्राणे स्तोकावशेषप्राणाः
तृतीयास्तोकावशेषप्राणया स्तोकावशेषप्राणाभ्याम् स्तोकावशेषप्राणाभिः
चतुर्थीस्तोकावशेषप्राणायै स्तोकावशेषप्राणाभ्याम् स्तोकावशेषप्राणाभ्यः
पञ्चमीस्तोकावशेषप्राणायाः स्तोकावशेषप्राणाभ्याम् स्तोकावशेषप्राणाभ्यः
षष्ठीस्तोकावशेषप्राणायाः स्तोकावशेषप्राणयोः स्तोकावशेषप्राणानाम्
सप्तमीस्तोकावशेषप्राणायाम् स्तोकावशेषप्राणयोः स्तोकावशेषप्राणासु

अव्यय ॰स्तोकावशेषप्राणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria