Declension table of ?stokāvaśeṣaprāṇa

Deva

NeuterSingularDualPlural
Nominativestokāvaśeṣaprāṇam stokāvaśeṣaprāṇe stokāvaśeṣaprāṇāni
Vocativestokāvaśeṣaprāṇa stokāvaśeṣaprāṇe stokāvaśeṣaprāṇāni
Accusativestokāvaśeṣaprāṇam stokāvaśeṣaprāṇe stokāvaśeṣaprāṇāni
Instrumentalstokāvaśeṣaprāṇena stokāvaśeṣaprāṇābhyām stokāvaśeṣaprāṇaiḥ
Dativestokāvaśeṣaprāṇāya stokāvaśeṣaprāṇābhyām stokāvaśeṣaprāṇebhyaḥ
Ablativestokāvaśeṣaprāṇāt stokāvaśeṣaprāṇābhyām stokāvaśeṣaprāṇebhyaḥ
Genitivestokāvaśeṣaprāṇasya stokāvaśeṣaprāṇayoḥ stokāvaśeṣaprāṇānām
Locativestokāvaśeṣaprāṇe stokāvaśeṣaprāṇayoḥ stokāvaśeṣaprāṇeṣu

Compound stokāvaśeṣaprāṇa -

Adverb -stokāvaśeṣaprāṇam -stokāvaśeṣaprāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria