Declension table of ?stobhyā

Deva

FeminineSingularDualPlural
Nominativestobhyā stobhye stobhyāḥ
Vocativestobhye stobhye stobhyāḥ
Accusativestobhyām stobhye stobhyāḥ
Instrumentalstobhyayā stobhyābhyām stobhyābhiḥ
Dativestobhyāyai stobhyābhyām stobhyābhyaḥ
Ablativestobhyāyāḥ stobhyābhyām stobhyābhyaḥ
Genitivestobhyāyāḥ stobhyayoḥ stobhyānām
Locativestobhyāyām stobhyayoḥ stobhyāsu

Adverb -stobhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria