Declension table of ?stobhya

Deva

NeuterSingularDualPlural
Nominativestobhyam stobhye stobhyāni
Vocativestobhya stobhye stobhyāni
Accusativestobhyam stobhye stobhyāni
Instrumentalstobhyena stobhyābhyām stobhyaiḥ
Dativestobhyāya stobhyābhyām stobhyebhyaḥ
Ablativestobhyāt stobhyābhyām stobhyebhyaḥ
Genitivestobhyasya stobhyayoḥ stobhyānām
Locativestobhye stobhyayoḥ stobhyeṣu

Compound stobhya -

Adverb -stobhyam -stobhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria