Declension table of ?stobhya

Deva

MasculineSingularDualPlural
Nominativestobhyaḥ stobhyau stobhyāḥ
Vocativestobhya stobhyau stobhyāḥ
Accusativestobhyam stobhyau stobhyān
Instrumentalstobhyena stobhyābhyām stobhyaiḥ stobhyebhiḥ
Dativestobhyāya stobhyābhyām stobhyebhyaḥ
Ablativestobhyāt stobhyābhyām stobhyebhyaḥ
Genitivestobhyasya stobhyayoḥ stobhyānām
Locativestobhye stobhyayoḥ stobhyeṣu

Compound stobhya -

Adverb -stobhyam -stobhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria