Declension table of stobhitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | stobhitavyam | stobhitavye | stobhitavyāni |
Vocative | stobhitavya | stobhitavye | stobhitavyāni |
Accusative | stobhitavyam | stobhitavye | stobhitavyāni |
Instrumental | stobhitavyena | stobhitavyābhyām | stobhitavyaiḥ |
Dative | stobhitavyāya | stobhitavyābhyām | stobhitavyebhyaḥ |
Ablative | stobhitavyāt | stobhitavyābhyām | stobhitavyebhyaḥ |
Genitive | stobhitavyasya | stobhitavyayoḥ | stobhitavyānām |
Locative | stobhitavye | stobhitavyayoḥ | stobhitavyeṣu |