Declension table of ?stobhitavya

Deva

NeuterSingularDualPlural
Nominativestobhitavyam stobhitavye stobhitavyāni
Vocativestobhitavya stobhitavye stobhitavyāni
Accusativestobhitavyam stobhitavye stobhitavyāni
Instrumentalstobhitavyena stobhitavyābhyām stobhitavyaiḥ
Dativestobhitavyāya stobhitavyābhyām stobhitavyebhyaḥ
Ablativestobhitavyāt stobhitavyābhyām stobhitavyebhyaḥ
Genitivestobhitavyasya stobhitavyayoḥ stobhitavyānām
Locativestobhitavye stobhitavyayoḥ stobhitavyeṣu

Compound stobhitavya -

Adverb -stobhitavyam -stobhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria