Declension table of ?stobhitavya

Deva

MasculineSingularDualPlural
Nominativestobhitavyaḥ stobhitavyau stobhitavyāḥ
Vocativestobhitavya stobhitavyau stobhitavyāḥ
Accusativestobhitavyam stobhitavyau stobhitavyān
Instrumentalstobhitavyena stobhitavyābhyām stobhitavyaiḥ stobhitavyebhiḥ
Dativestobhitavyāya stobhitavyābhyām stobhitavyebhyaḥ
Ablativestobhitavyāt stobhitavyābhyām stobhitavyebhyaḥ
Genitivestobhitavyasya stobhitavyayoḥ stobhitavyānām
Locativestobhitavye stobhitavyayoḥ stobhitavyeṣu

Compound stobhitavya -

Adverb -stobhitavyam -stobhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria