सुबन्तावली ?स्तोभिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्तोभिष्यन्ती स्तोभिष्यन्त्यौ स्तोभिष्यन्त्यः
सम्बोधनम्स्तोभिष्यन्ति स्तोभिष्यन्त्यौ स्तोभिष्यन्त्यः
द्वितीयास्तोभिष्यन्तीम् स्तोभिष्यन्त्यौ स्तोभिष्यन्तीः
तृतीयास्तोभिष्यन्त्या स्तोभिष्यन्तीभ्याम् स्तोभिष्यन्तीभिः
चतुर्थीस्तोभिष्यन्त्यै स्तोभिष्यन्तीभ्याम् स्तोभिष्यन्तीभ्यः
पञ्चमीस्तोभिष्यन्त्याः स्तोभिष्यन्तीभ्याम् स्तोभिष्यन्तीभ्यः
षष्ठीस्तोभिष्यन्त्याः स्तोभिष्यन्त्योः स्तोभिष्यन्तीनाम्
सप्तमीस्तोभिष्यन्त्याम् स्तोभिष्यन्त्योः स्तोभिष्यन्तीषु

समास स्तोभिष्यन्ति स्तोभिष्यन्ती

अव्यय ॰स्तोभिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria