Declension table of ?stobhavatā

Deva

FeminineSingularDualPlural
Nominativestobhavatā stobhavate stobhavatāḥ
Vocativestobhavate stobhavate stobhavatāḥ
Accusativestobhavatām stobhavate stobhavatāḥ
Instrumentalstobhavatayā stobhavatābhyām stobhavatābhiḥ
Dativestobhavatāyai stobhavatābhyām stobhavatābhyaḥ
Ablativestobhavatāyāḥ stobhavatābhyām stobhavatābhyaḥ
Genitivestobhavatāyāḥ stobhavatayoḥ stobhavatānām
Locativestobhavatāyām stobhavatayoḥ stobhavatāsu

Adverb -stobhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria