Declension table of stobhanīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | stobhanīyā | stobhanīye | stobhanīyāḥ |
Vocative | stobhanīye | stobhanīye | stobhanīyāḥ |
Accusative | stobhanīyām | stobhanīye | stobhanīyāḥ |
Instrumental | stobhanīyayā | stobhanīyābhyām | stobhanīyābhiḥ |
Dative | stobhanīyāyai | stobhanīyābhyām | stobhanīyābhyaḥ |
Ablative | stobhanīyāyāḥ | stobhanīyābhyām | stobhanīyābhyaḥ |
Genitive | stobhanīyāyāḥ | stobhanīyayoḥ | stobhanīyānām |
Locative | stobhanīyāyām | stobhanīyayoḥ | stobhanīyāsu |