Declension table of ?stobhanīya

Deva

NeuterSingularDualPlural
Nominativestobhanīyam stobhanīye stobhanīyāni
Vocativestobhanīya stobhanīye stobhanīyāni
Accusativestobhanīyam stobhanīye stobhanīyāni
Instrumentalstobhanīyena stobhanīyābhyām stobhanīyaiḥ
Dativestobhanīyāya stobhanīyābhyām stobhanīyebhyaḥ
Ablativestobhanīyāt stobhanīyābhyām stobhanīyebhyaḥ
Genitivestobhanīyasya stobhanīyayoḥ stobhanīyānām
Locativestobhanīye stobhanīyayoḥ stobhanīyeṣu

Compound stobhanīya -

Adverb -stobhanīyam -stobhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria