Declension table of ?stobhanīya

Deva

MasculineSingularDualPlural
Nominativestobhanīyaḥ stobhanīyau stobhanīyāḥ
Vocativestobhanīya stobhanīyau stobhanīyāḥ
Accusativestobhanīyam stobhanīyau stobhanīyān
Instrumentalstobhanīyena stobhanīyābhyām stobhanīyaiḥ stobhanīyebhiḥ
Dativestobhanīyāya stobhanīyābhyām stobhanīyebhyaḥ
Ablativestobhanīyāt stobhanīyābhyām stobhanīyebhyaḥ
Genitivestobhanīyasya stobhanīyayoḥ stobhanīyānām
Locativestobhanīye stobhanīyayoḥ stobhanīyeṣu

Compound stobhanīya -

Adverb -stobhanīyam -stobhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria