Declension table of ?stobhānusaṃhāra

Deva

MasculineSingularDualPlural
Nominativestobhānusaṃhāraḥ stobhānusaṃhārau stobhānusaṃhārāḥ
Vocativestobhānusaṃhāra stobhānusaṃhārau stobhānusaṃhārāḥ
Accusativestobhānusaṃhāram stobhānusaṃhārau stobhānusaṃhārān
Instrumentalstobhānusaṃhāreṇa stobhānusaṃhārābhyām stobhānusaṃhāraiḥ stobhānusaṃhārebhiḥ
Dativestobhānusaṃhārāya stobhānusaṃhārābhyām stobhānusaṃhārebhyaḥ
Ablativestobhānusaṃhārāt stobhānusaṃhārābhyām stobhānusaṃhārebhyaḥ
Genitivestobhānusaṃhārasya stobhānusaṃhārayoḥ stobhānusaṃhārāṇām
Locativestobhānusaṃhāre stobhānusaṃhārayoḥ stobhānusaṃhāreṣu

Compound stobhānusaṃhāra -

Adverb -stobhānusaṃhāram -stobhānusaṃhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria