Declension table of stobha

Deva

MasculineSingularDualPlural
Nominativestobhaḥ stobhau stobhāḥ
Vocativestobha stobhau stobhāḥ
Accusativestobham stobhau stobhān
Instrumentalstobhena stobhābhyām stobhaiḥ stobhebhiḥ
Dativestobhāya stobhābhyām stobhebhyaḥ
Ablativestobhāt stobhābhyām stobhebhyaḥ
Genitivestobhasya stobhayoḥ stobhānām
Locativestobhe stobhayoḥ stobheṣu

Compound stobha -

Adverb -stobham -stobhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria