Declension table of ?stobdhavya

Deva

NeuterSingularDualPlural
Nominativestobdhavyam stobdhavye stobdhavyāni
Vocativestobdhavya stobdhavye stobdhavyāni
Accusativestobdhavyam stobdhavye stobdhavyāni
Instrumentalstobdhavyena stobdhavyābhyām stobdhavyaiḥ
Dativestobdhavyāya stobdhavyābhyām stobdhavyebhyaḥ
Ablativestobdhavyāt stobdhavyābhyām stobdhavyebhyaḥ
Genitivestobdhavyasya stobdhavyayoḥ stobdhavyānām
Locativestobdhavye stobdhavyayoḥ stobdhavyeṣu

Compound stobdhavya -

Adverb -stobdhavyam -stobdhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria