Declension table of ?stobdhavya

Deva

MasculineSingularDualPlural
Nominativestobdhavyaḥ stobdhavyau stobdhavyāḥ
Vocativestobdhavya stobdhavyau stobdhavyāḥ
Accusativestobdhavyam stobdhavyau stobdhavyān
Instrumentalstobdhavyena stobdhavyābhyām stobdhavyaiḥ stobdhavyebhiḥ
Dativestobdhavyāya stobdhavyābhyām stobdhavyebhyaḥ
Ablativestobdhavyāt stobdhavyābhyām stobdhavyebhyaḥ
Genitivestobdhavyasya stobdhavyayoḥ stobdhavyānām
Locativestobdhavye stobdhavyayoḥ stobdhavyeṣu

Compound stobdhavya -

Adverb -stobdhavyam -stobdhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria