Declension table of ?stoṣyat

Deva

MasculineSingularDualPlural
Nominativestoṣyan stoṣyantau stoṣyantaḥ
Vocativestoṣyan stoṣyantau stoṣyantaḥ
Accusativestoṣyantam stoṣyantau stoṣyataḥ
Instrumentalstoṣyatā stoṣyadbhyām stoṣyadbhiḥ
Dativestoṣyate stoṣyadbhyām stoṣyadbhyaḥ
Ablativestoṣyataḥ stoṣyadbhyām stoṣyadbhyaḥ
Genitivestoṣyataḥ stoṣyatoḥ stoṣyatām
Locativestoṣyati stoṣyatoḥ stoṣyatsu

Compound stoṣyat -

Adverb -stoṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria