Declension table of ?stoṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativestoṣyamāṇaḥ stoṣyamāṇau stoṣyamāṇāḥ
Vocativestoṣyamāṇa stoṣyamāṇau stoṣyamāṇāḥ
Accusativestoṣyamāṇam stoṣyamāṇau stoṣyamāṇān
Instrumentalstoṣyamāṇena stoṣyamāṇābhyām stoṣyamāṇaiḥ stoṣyamāṇebhiḥ
Dativestoṣyamāṇāya stoṣyamāṇābhyām stoṣyamāṇebhyaḥ
Ablativestoṣyamāṇāt stoṣyamāṇābhyām stoṣyamāṇebhyaḥ
Genitivestoṣyamāṇasya stoṣyamāṇayoḥ stoṣyamāṇānām
Locativestoṣyamāṇe stoṣyamāṇayoḥ stoṣyamāṇeṣu

Compound stoṣyamāṇa -

Adverb -stoṣyamāṇam -stoṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria