Declension table of ?stoṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | stoṣyamāṇaḥ | stoṣyamāṇau | stoṣyamāṇāḥ |
Vocative | stoṣyamāṇa | stoṣyamāṇau | stoṣyamāṇāḥ |
Accusative | stoṣyamāṇam | stoṣyamāṇau | stoṣyamāṇān |
Instrumental | stoṣyamāṇena | stoṣyamāṇābhyām | stoṣyamāṇaiḥ stoṣyamāṇebhiḥ |
Dative | stoṣyamāṇāya | stoṣyamāṇābhyām | stoṣyamāṇebhyaḥ |
Ablative | stoṣyamāṇāt | stoṣyamāṇābhyām | stoṣyamāṇebhyaḥ |
Genitive | stoṣyamāṇasya | stoṣyamāṇayoḥ | stoṣyamāṇānām |
Locative | stoṣyamāṇe | stoṣyamāṇayoḥ | stoṣyamāṇeṣu |