Declension table of ?stipyamāna

Deva

NeuterSingularDualPlural
Nominativestipyamānam stipyamāne stipyamānāni
Vocativestipyamāna stipyamāne stipyamānāni
Accusativestipyamānam stipyamāne stipyamānāni
Instrumentalstipyamānena stipyamānābhyām stipyamānaiḥ
Dativestipyamānāya stipyamānābhyām stipyamānebhyaḥ
Ablativestipyamānāt stipyamānābhyām stipyamānebhyaḥ
Genitivestipyamānasya stipyamānayoḥ stipyamānānām
Locativestipyamāne stipyamānayoḥ stipyamāneṣu

Compound stipyamāna -

Adverb -stipyamānam -stipyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria