Declension table of ?stipyamāna

Deva

MasculineSingularDualPlural
Nominativestipyamānaḥ stipyamānau stipyamānāḥ
Vocativestipyamāna stipyamānau stipyamānāḥ
Accusativestipyamānam stipyamānau stipyamānān
Instrumentalstipyamānena stipyamānābhyām stipyamānaiḥ stipyamānebhiḥ
Dativestipyamānāya stipyamānābhyām stipyamānebhyaḥ
Ablativestipyamānāt stipyamānābhyām stipyamānebhyaḥ
Genitivestipyamānasya stipyamānayoḥ stipyamānānām
Locativestipyamāne stipyamānayoḥ stipyamāneṣu

Compound stipyamāna -

Adverb -stipyamānam -stipyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria