Declension table of ?stiptavatī

Deva

FeminineSingularDualPlural
Nominativestiptavatī stiptavatyau stiptavatyaḥ
Vocativestiptavati stiptavatyau stiptavatyaḥ
Accusativestiptavatīm stiptavatyau stiptavatīḥ
Instrumentalstiptavatyā stiptavatībhyām stiptavatībhiḥ
Dativestiptavatyai stiptavatībhyām stiptavatībhyaḥ
Ablativestiptavatyāḥ stiptavatībhyām stiptavatībhyaḥ
Genitivestiptavatyāḥ stiptavatyoḥ stiptavatīnām
Locativestiptavatyām stiptavatyoḥ stiptavatīṣu

Compound stiptavati - stiptavatī -

Adverb -stiptavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria