Declension table of ?stipta

Deva

NeuterSingularDualPlural
Nominativestiptam stipte stiptāni
Vocativestipta stipte stiptāni
Accusativestiptam stipte stiptāni
Instrumentalstiptena stiptābhyām stiptaiḥ
Dativestiptāya stiptābhyām stiptebhyaḥ
Ablativestiptāt stiptābhyām stiptebhyaḥ
Genitivestiptasya stiptayoḥ stiptānām
Locativestipte stiptayoḥ stipteṣu

Compound stipta -

Adverb -stiptam -stiptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria