Declension table of ?stimitavat

Deva

NeuterSingularDualPlural
Nominativestimitavat stimitavantī stimitavatī stimitavanti
Vocativestimitavat stimitavantī stimitavatī stimitavanti
Accusativestimitavat stimitavantī stimitavatī stimitavanti
Instrumentalstimitavatā stimitavadbhyām stimitavadbhiḥ
Dativestimitavate stimitavadbhyām stimitavadbhyaḥ
Ablativestimitavataḥ stimitavadbhyām stimitavadbhyaḥ
Genitivestimitavataḥ stimitavatoḥ stimitavatām
Locativestimitavati stimitavatoḥ stimitavatsu

Adverb -stimitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria