Declension table of ?stimitatā

Deva

FeminineSingularDualPlural
Nominativestimitatā stimitate stimitatāḥ
Vocativestimitate stimitate stimitatāḥ
Accusativestimitatām stimitate stimitatāḥ
Instrumentalstimitatayā stimitatābhyām stimitatābhiḥ
Dativestimitatāyai stimitatābhyām stimitatābhyaḥ
Ablativestimitatāyāḥ stimitatābhyām stimitatābhyaḥ
Genitivestimitatāyāḥ stimitatayoḥ stimitatānām
Locativestimitatāyām stimitatayoḥ stimitatāsu

Adverb -stimitatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria