सुबन्तावली ?स्तिमितजवा

Roma

स्त्रीएकद्विबहु
प्रथमास्तिमितजवा स्तिमितजवे स्तिमितजवाः
सम्बोधनम्स्तिमितजवे स्तिमितजवे स्तिमितजवाः
द्वितीयास्तिमितजवाम् स्तिमितजवे स्तिमितजवाः
तृतीयास्तिमितजवया स्तिमितजवाभ्याम् स्तिमितजवाभिः
चतुर्थीस्तिमितजवायै स्तिमितजवाभ्याम् स्तिमितजवाभ्यः
पञ्चमीस्तिमितजवायाः स्तिमितजवाभ्याम् स्तिमितजवाभ्यः
षष्ठीस्तिमितजवायाः स्तिमितजवयोः स्तिमितजवानाम्
सप्तमीस्तिमितजवायाम् स्तिमितजवयोः स्तिमितजवासु

अव्यय ॰स्तिमितजवम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria