सुबन्तावली ?स्तिमितजव

Roma

नपुंसकम्एकद्विबहु
प्रथमास्तिमितजवम् स्तिमितजवे स्तिमितजवानि
सम्बोधनम्स्तिमितजव स्तिमितजवे स्तिमितजवानि
द्वितीयास्तिमितजवम् स्तिमितजवे स्तिमितजवानि
तृतीयास्तिमितजवेन स्तिमितजवाभ्याम् स्तिमितजवैः
चतुर्थीस्तिमितजवाय स्तिमितजवाभ्याम् स्तिमितजवेभ्यः
पञ्चमीस्तिमितजवात् स्तिमितजवाभ्याम् स्तिमितजवेभ्यः
षष्ठीस्तिमितजवस्य स्तिमितजवयोः स्तिमितजवानाम्
सप्तमीस्तिमितजवे स्तिमितजवयोः स्तिमितजवेषु

समास स्तिमितजव

अव्यय ॰स्तिमितजवम् ॰स्तिमितजवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria