Declension table of ?stimitāyatākṣā

Deva

FeminineSingularDualPlural
Nominativestimitāyatākṣā stimitāyatākṣe stimitāyatākṣāḥ
Vocativestimitāyatākṣe stimitāyatākṣe stimitāyatākṣāḥ
Accusativestimitāyatākṣām stimitāyatākṣe stimitāyatākṣāḥ
Instrumentalstimitāyatākṣayā stimitāyatākṣābhyām stimitāyatākṣābhiḥ
Dativestimitāyatākṣāyai stimitāyatākṣābhyām stimitāyatākṣābhyaḥ
Ablativestimitāyatākṣāyāḥ stimitāyatākṣābhyām stimitāyatākṣābhyaḥ
Genitivestimitāyatākṣāyāḥ stimitāyatākṣayoḥ stimitāyatākṣāṇām
Locativestimitāyatākṣāyām stimitāyatākṣayoḥ stimitāyatākṣāsu

Adverb -stimitāyatākṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria