सुबन्तावली ?स्तिमितायताक्ष

Roma

पुमान्एकद्विबहु
प्रथमास्तिमितायताक्षः स्तिमितायताक्षौ स्तिमितायताक्षाः
सम्बोधनम्स्तिमितायताक्ष स्तिमितायताक्षौ स्तिमितायताक्षाः
द्वितीयास्तिमितायताक्षम् स्तिमितायताक्षौ स्तिमितायताक्षान्
तृतीयास्तिमितायताक्षेण स्तिमितायताक्षाभ्याम् स्तिमितायताक्षैः स्तिमितायताक्षेभिः
चतुर्थीस्तिमितायताक्षाय स्तिमितायताक्षाभ्याम् स्तिमितायताक्षेभ्यः
पञ्चमीस्तिमितायताक्षात् स्तिमितायताक्षाभ्याम् स्तिमितायताक्षेभ्यः
षष्ठीस्तिमितायताक्षस्य स्तिमितायताक्षयोः स्तिमितायताक्षाणाम्
सप्तमीस्तिमितायताक्षे स्तिमितायताक्षयोः स्तिमितायताक्षेषु

समास स्तिमितायताक्ष

अव्यय ॰स्तिमितायताक्षम् ॰स्तिमितायताक्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria