Declension table of ?stimitātī

Deva

FeminineSingularDualPlural
Nominativestimitātī stimitātyau stimitātyaḥ
Vocativestimitāti stimitātyau stimitātyaḥ
Accusativestimitātīm stimitātyau stimitātīḥ
Instrumentalstimitātyā stimitātībhyām stimitātībhiḥ
Dativestimitātyai stimitātībhyām stimitātībhyaḥ
Ablativestimitātyāḥ stimitātībhyām stimitātībhyaḥ
Genitivestimitātyāḥ stimitātyoḥ stimitātīnām
Locativestimitātyām stimitātyoḥ stimitātīṣu

Compound stimitāti - stimitātī -

Adverb -stimitāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria