Declension table of ?stīyamāna

Deva

NeuterSingularDualPlural
Nominativestīyamānam stīyamāne stīyamānāni
Vocativestīyamāna stīyamāne stīyamānāni
Accusativestīyamānam stīyamāne stīyamānāni
Instrumentalstīyamānena stīyamānābhyām stīyamānaiḥ
Dativestīyamānāya stīyamānābhyām stīyamānebhyaḥ
Ablativestīyamānāt stīyamānābhyām stīyamānebhyaḥ
Genitivestīyamānasya stīyamānayoḥ stīyamānānām
Locativestīyamāne stīyamānayoḥ stīyamāneṣu

Compound stīyamāna -

Adverb -stīyamānam -stīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria