Declension table of ?stītavat

Deva

MasculineSingularDualPlural
Nominativestītavān stītavantau stītavantaḥ
Vocativestītavan stītavantau stītavantaḥ
Accusativestītavantam stītavantau stītavataḥ
Instrumentalstītavatā stītavadbhyām stītavadbhiḥ
Dativestītavate stītavadbhyām stītavadbhyaḥ
Ablativestītavataḥ stītavadbhyām stītavadbhyaḥ
Genitivestītavataḥ stītavatoḥ stītavatām
Locativestītavati stītavatoḥ stītavatsu

Compound stītavat -

Adverb -stītavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria