Declension table of ?stīrṇavat

Deva

MasculineSingularDualPlural
Nominativestīrṇavān stīrṇavantau stīrṇavantaḥ
Vocativestīrṇavan stīrṇavantau stīrṇavantaḥ
Accusativestīrṇavantam stīrṇavantau stīrṇavataḥ
Instrumentalstīrṇavatā stīrṇavadbhyām stīrṇavadbhiḥ
Dativestīrṇavate stīrṇavadbhyām stīrṇavadbhyaḥ
Ablativestīrṇavataḥ stīrṇavadbhyām stīrṇavadbhyaḥ
Genitivestīrṇavataḥ stīrṇavatoḥ stīrṇavatām
Locativestīrṇavati stīrṇavatoḥ stīrṇavatsu

Compound stīrṇavat -

Adverb -stīrṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria