Declension table of ?stibhivat

Deva

NeuterSingularDualPlural
Nominativestibhivat stibhivantī stibhivatī stibhivanti
Vocativestibhivat stibhivantī stibhivatī stibhivanti
Accusativestibhivat stibhivantī stibhivatī stibhivanti
Instrumentalstibhivatā stibhivadbhyām stibhivadbhiḥ
Dativestibhivate stibhivadbhyām stibhivadbhyaḥ
Ablativestibhivataḥ stibhivadbhyām stibhivadbhyaḥ
Genitivestibhivataḥ stibhivatoḥ stibhivatām
Locativestibhivati stibhivatoḥ stibhivatsu

Adverb -stibhivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria