Declension table of ?stibhinī

Deva

FeminineSingularDualPlural
Nominativestibhinī stibhinyau stibhinyaḥ
Vocativestibhini stibhinyau stibhinyaḥ
Accusativestibhinīm stibhinyau stibhinīḥ
Instrumentalstibhinyā stibhinībhyām stibhinībhiḥ
Dativestibhinyai stibhinībhyām stibhinībhyaḥ
Ablativestibhinyāḥ stibhinībhyām stibhinībhyaḥ
Genitivestibhinyāḥ stibhinyoḥ stibhinīnām
Locativestibhinyām stibhinyoḥ stibhinīṣu

Compound stibhini - stibhinī -

Adverb -stibhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria