Declension table of ?sthūlya

Deva

MasculineSingularDualPlural
Nominativesthūlyaḥ sthūlyau sthūlyāḥ
Vocativesthūlya sthūlyau sthūlyāḥ
Accusativesthūlyam sthūlyau sthūlyān
Instrumentalsthūlyena sthūlyābhyām sthūlyaiḥ sthūlyebhiḥ
Dativesthūlyāya sthūlyābhyām sthūlyebhyaḥ
Ablativesthūlyāt sthūlyābhyām sthūlyebhyaḥ
Genitivesthūlyasya sthūlyayoḥ sthūlyānām
Locativesthūlye sthūlyayoḥ sthūlyeṣu

Compound sthūlya -

Adverb -sthūlyam -sthūlyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria