Declension table of ?sthūlitavatī

Deva

FeminineSingularDualPlural
Nominativesthūlitavatī sthūlitavatyau sthūlitavatyaḥ
Vocativesthūlitavati sthūlitavatyau sthūlitavatyaḥ
Accusativesthūlitavatīm sthūlitavatyau sthūlitavatīḥ
Instrumentalsthūlitavatyā sthūlitavatībhyām sthūlitavatībhiḥ
Dativesthūlitavatyai sthūlitavatībhyām sthūlitavatībhyaḥ
Ablativesthūlitavatyāḥ sthūlitavatībhyām sthūlitavatībhyaḥ
Genitivesthūlitavatyāḥ sthūlitavatyoḥ sthūlitavatīnām
Locativesthūlitavatyām sthūlitavatyoḥ sthūlitavatīṣu

Compound sthūlitavati - sthūlitavatī -

Adverb -sthūlitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria