Declension table of ?sthūlitavat

Deva

NeuterSingularDualPlural
Nominativesthūlitavat sthūlitavantī sthūlitavatī sthūlitavanti
Vocativesthūlitavat sthūlitavantī sthūlitavatī sthūlitavanti
Accusativesthūlitavat sthūlitavantī sthūlitavatī sthūlitavanti
Instrumentalsthūlitavatā sthūlitavadbhyām sthūlitavadbhiḥ
Dativesthūlitavate sthūlitavadbhyām sthūlitavadbhyaḥ
Ablativesthūlitavataḥ sthūlitavadbhyām sthūlitavadbhyaḥ
Genitivesthūlitavataḥ sthūlitavatoḥ sthūlitavatām
Locativesthūlitavati sthūlitavatoḥ sthūlitavatsu

Adverb -sthūlitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria