Declension table of ?sthūlitā

Deva

FeminineSingularDualPlural
Nominativesthūlitā sthūlite sthūlitāḥ
Vocativesthūlite sthūlite sthūlitāḥ
Accusativesthūlitām sthūlite sthūlitāḥ
Instrumentalsthūlitayā sthūlitābhyām sthūlitābhiḥ
Dativesthūlitāyai sthūlitābhyām sthūlitābhyaḥ
Ablativesthūlitāyāḥ sthūlitābhyām sthūlitābhyaḥ
Genitivesthūlitāyāḥ sthūlitayoḥ sthūlitānām
Locativesthūlitāyām sthūlitayoḥ sthūlitāsu

Adverb -sthūlitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria