Declension table of ?sthūlita

Deva

NeuterSingularDualPlural
Nominativesthūlitam sthūlite sthūlitāni
Vocativesthūlita sthūlite sthūlitāni
Accusativesthūlitam sthūlite sthūlitāni
Instrumentalsthūlitena sthūlitābhyām sthūlitaiḥ
Dativesthūlitāya sthūlitābhyām sthūlitebhyaḥ
Ablativesthūlitāt sthūlitābhyām sthūlitebhyaḥ
Genitivesthūlitasya sthūlitayoḥ sthūlitānām
Locativesthūlite sthūlitayoḥ sthūliteṣu

Compound sthūlita -

Adverb -sthūlitam -sthūlitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria