Declension table of ?sthūlita

Deva

MasculineSingularDualPlural
Nominativesthūlitaḥ sthūlitau sthūlitāḥ
Vocativesthūlita sthūlitau sthūlitāḥ
Accusativesthūlitam sthūlitau sthūlitān
Instrumentalsthūlitena sthūlitābhyām sthūlitaiḥ sthūlitebhiḥ
Dativesthūlitāya sthūlitābhyām sthūlitebhyaḥ
Ablativesthūlitāt sthūlitābhyām sthūlitebhyaḥ
Genitivesthūlitasya sthūlitayoḥ sthūlitānām
Locativesthūlite sthūlitayoḥ sthūliteṣu

Compound sthūlita -

Adverb -sthūlitam -sthūlitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria