Declension table of sthūlībhūta

Deva

NeuterSingularDualPlural
Nominativesthūlībhūtam sthūlībhūte sthūlībhūtāni
Vocativesthūlībhūta sthūlībhūte sthūlībhūtāni
Accusativesthūlībhūtam sthūlībhūte sthūlībhūtāni
Instrumentalsthūlībhūtena sthūlībhūtābhyām sthūlībhūtaiḥ
Dativesthūlībhūtāya sthūlībhūtābhyām sthūlībhūtebhyaḥ
Ablativesthūlībhūtāt sthūlībhūtābhyām sthūlībhūtebhyaḥ
Genitivesthūlībhūtasya sthūlībhūtayoḥ sthūlībhūtānām
Locativesthūlībhūte sthūlībhūtayoḥ sthūlībhūteṣu

Compound sthūlībhūta -

Adverb -sthūlībhūtam -sthūlībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria