Declension table of sthūlībhūta

Deva

MasculineSingularDualPlural
Nominativesthūlībhūtaḥ sthūlībhūtau sthūlībhūtāḥ
Vocativesthūlībhūta sthūlībhūtau sthūlībhūtāḥ
Accusativesthūlībhūtam sthūlībhūtau sthūlībhūtān
Instrumentalsthūlībhūtena sthūlībhūtābhyām sthūlībhūtaiḥ sthūlībhūtebhiḥ
Dativesthūlībhūtāya sthūlībhūtābhyām sthūlībhūtebhyaḥ
Ablativesthūlībhūtāt sthūlībhūtābhyām sthūlībhūtebhyaḥ
Genitivesthūlībhūtasya sthūlībhūtayoḥ sthūlībhūtānām
Locativesthūlībhūte sthūlībhūtayoḥ sthūlībhūteṣu

Compound sthūlībhūta -

Adverb -sthūlībhūtam -sthūlībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria