सुबन्तावली ?स्थूलशल्क

Roma

नपुंसकम्एकद्विबहु
प्रथमास्थूलशल्कम् स्थूलशल्के स्थूलशल्कानि
सम्बोधनम्स्थूलशल्क स्थूलशल्के स्थूलशल्कानि
द्वितीयास्थूलशल्कम् स्थूलशल्के स्थूलशल्कानि
तृतीयास्थूलशल्केन स्थूलशल्काभ्याम् स्थूलशल्कैः
चतुर्थीस्थूलशल्काय स्थूलशल्काभ्याम् स्थूलशल्केभ्यः
पञ्चमीस्थूलशल्कात् स्थूलशल्काभ्याम् स्थूलशल्केभ्यः
षष्ठीस्थूलशल्कस्य स्थूलशल्कयोः स्थूलशल्कानाम्
सप्तमीस्थूलशल्के स्थूलशल्कयोः स्थूलशल्केषु

समास स्थूलशल्क

अव्यय ॰स्थूलशल्कम् ॰स्थूलशल्कात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria