Declension table of ?sthūlayitavyā

Deva

FeminineSingularDualPlural
Nominativesthūlayitavyā sthūlayitavye sthūlayitavyāḥ
Vocativesthūlayitavye sthūlayitavye sthūlayitavyāḥ
Accusativesthūlayitavyām sthūlayitavye sthūlayitavyāḥ
Instrumentalsthūlayitavyayā sthūlayitavyābhyām sthūlayitavyābhiḥ
Dativesthūlayitavyāyai sthūlayitavyābhyām sthūlayitavyābhyaḥ
Ablativesthūlayitavyāyāḥ sthūlayitavyābhyām sthūlayitavyābhyaḥ
Genitivesthūlayitavyāyāḥ sthūlayitavyayoḥ sthūlayitavyānām
Locativesthūlayitavyāyām sthūlayitavyayoḥ sthūlayitavyāsu

Adverb -sthūlayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria