Declension table of ?sthūlayitavya

Deva

NeuterSingularDualPlural
Nominativesthūlayitavyam sthūlayitavye sthūlayitavyāni
Vocativesthūlayitavya sthūlayitavye sthūlayitavyāni
Accusativesthūlayitavyam sthūlayitavye sthūlayitavyāni
Instrumentalsthūlayitavyena sthūlayitavyābhyām sthūlayitavyaiḥ
Dativesthūlayitavyāya sthūlayitavyābhyām sthūlayitavyebhyaḥ
Ablativesthūlayitavyāt sthūlayitavyābhyām sthūlayitavyebhyaḥ
Genitivesthūlayitavyasya sthūlayitavyayoḥ sthūlayitavyānām
Locativesthūlayitavye sthūlayitavyayoḥ sthūlayitavyeṣu

Compound sthūlayitavya -

Adverb -sthūlayitavyam -sthūlayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria