सुबन्तावली ?स्थूलयितव्य

Roma

पुमान्एकद्विबहु
प्रथमास्थूलयितव्यः स्थूलयितव्यौ स्थूलयितव्याः
सम्बोधनम्स्थूलयितव्य स्थूलयितव्यौ स्थूलयितव्याः
द्वितीयास्थूलयितव्यम् स्थूलयितव्यौ स्थूलयितव्यान्
तृतीयास्थूलयितव्येन स्थूलयितव्याभ्याम् स्थूलयितव्यैः स्थूलयितव्येभिः
चतुर्थीस्थूलयितव्याय स्थूलयितव्याभ्याम् स्थूलयितव्येभ्यः
पञ्चमीस्थूलयितव्यात् स्थूलयितव्याभ्याम् स्थूलयितव्येभ्यः
षष्ठीस्थूलयितव्यस्य स्थूलयितव्ययोः स्थूलयितव्यानाम्
सप्तमीस्थूलयितव्ये स्थूलयितव्ययोः स्थूलयितव्येषु

समास स्थूलयितव्य

अव्यय ॰स्थूलयितव्यम् ॰स्थूलयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria