Declension table of ?sthūlayiṣyat

Deva

NeuterSingularDualPlural
Nominativesthūlayiṣyat sthūlayiṣyantī sthūlayiṣyatī sthūlayiṣyanti
Vocativesthūlayiṣyat sthūlayiṣyantī sthūlayiṣyatī sthūlayiṣyanti
Accusativesthūlayiṣyat sthūlayiṣyantī sthūlayiṣyatī sthūlayiṣyanti
Instrumentalsthūlayiṣyatā sthūlayiṣyadbhyām sthūlayiṣyadbhiḥ
Dativesthūlayiṣyate sthūlayiṣyadbhyām sthūlayiṣyadbhyaḥ
Ablativesthūlayiṣyataḥ sthūlayiṣyadbhyām sthūlayiṣyadbhyaḥ
Genitivesthūlayiṣyataḥ sthūlayiṣyatoḥ sthūlayiṣyatām
Locativesthūlayiṣyati sthūlayiṣyatoḥ sthūlayiṣyatsu

Adverb -sthūlayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria