Declension table of ?sthūlayiṣyat

Deva

MasculineSingularDualPlural
Nominativesthūlayiṣyan sthūlayiṣyantau sthūlayiṣyantaḥ
Vocativesthūlayiṣyan sthūlayiṣyantau sthūlayiṣyantaḥ
Accusativesthūlayiṣyantam sthūlayiṣyantau sthūlayiṣyataḥ
Instrumentalsthūlayiṣyatā sthūlayiṣyadbhyām sthūlayiṣyadbhiḥ
Dativesthūlayiṣyate sthūlayiṣyadbhyām sthūlayiṣyadbhyaḥ
Ablativesthūlayiṣyataḥ sthūlayiṣyadbhyām sthūlayiṣyadbhyaḥ
Genitivesthūlayiṣyataḥ sthūlayiṣyatoḥ sthūlayiṣyatām
Locativesthūlayiṣyati sthūlayiṣyatoḥ sthūlayiṣyatsu

Compound sthūlayiṣyat -

Adverb -sthūlayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria